Declension table of ?navāgata

Deva

MasculineSingularDualPlural
Nominativenavāgataḥ navāgatau navāgatāḥ
Vocativenavāgata navāgatau navāgatāḥ
Accusativenavāgatam navāgatau navāgatān
Instrumentalnavāgatena navāgatābhyām navāgataiḥ navāgatebhiḥ
Dativenavāgatāya navāgatābhyām navāgatebhyaḥ
Ablativenavāgatāt navāgatābhyām navāgatebhyaḥ
Genitivenavāgatasya navāgatayoḥ navāgatānām
Locativenavāgate navāgatayoḥ navāgateṣu

Compound navāgata -

Adverb -navāgatam -navāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria