Declension table of ?navāṅkura

Deva

MasculineSingularDualPlural
Nominativenavāṅkuraḥ navāṅkurau navāṅkurāḥ
Vocativenavāṅkura navāṅkurau navāṅkurāḥ
Accusativenavāṅkuram navāṅkurau navāṅkurān
Instrumentalnavāṅkureṇa navāṅkurābhyām navāṅkuraiḥ navāṅkurebhiḥ
Dativenavāṅkurāya navāṅkurābhyām navāṅkurebhyaḥ
Ablativenavāṅkurāt navāṅkurābhyām navāṅkurebhyaḥ
Genitivenavāṅkurasya navāṅkurayoḥ navāṅkurāṇām
Locativenavāṅkure navāṅkurayoḥ navāṅkureṣu

Compound navāṅkura -

Adverb -navāṅkuram -navāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria