Declension table of ?navāṃśaka

Deva

MasculineSingularDualPlural
Nominativenavāṃśakaḥ navāṃśakau navāṃśakāḥ
Vocativenavāṃśaka navāṃśakau navāṃśakāḥ
Accusativenavāṃśakam navāṃśakau navāṃśakān
Instrumentalnavāṃśakena navāṃśakābhyām navāṃśakaiḥ navāṃśakebhiḥ
Dativenavāṃśakāya navāṃśakābhyām navāṃśakebhyaḥ
Ablativenavāṃśakāt navāṃśakābhyām navāṃśakebhyaḥ
Genitivenavāṃśakasya navāṃśakayoḥ navāṃśakānām
Locativenavāṃśake navāṃśakayoḥ navāṃśakeṣu

Compound navāṃśaka -

Adverb -navāṃśakam -navāṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria