Declension table of ?nauvyasana

Deva

NeuterSingularDualPlural
Nominativenauvyasanam nauvyasane nauvyasanāni
Vocativenauvyasana nauvyasane nauvyasanāni
Accusativenauvyasanam nauvyasane nauvyasanāni
Instrumentalnauvyasanena nauvyasanābhyām nauvyasanaiḥ
Dativenauvyasanāya nauvyasanābhyām nauvyasanebhyaḥ
Ablativenauvyasanāt nauvyasanābhyām nauvyasanebhyaḥ
Genitivenauvyasanasya nauvyasanayoḥ nauvyasanānām
Locativenauvyasane nauvyasanayoḥ nauvyasaneṣu

Compound nauvyasana -

Adverb -nauvyasanam -nauvyasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria