Declension table of ?nauvimāna

Deva

MasculineSingularDualPlural
Nominativenauvimānaḥ nauvimānau nauvimānāḥ
Vocativenauvimāna nauvimānau nauvimānāḥ
Accusativenauvimānam nauvimānau nauvimānān
Instrumentalnauvimānena nauvimānābhyām nauvimānaiḥ nauvimānebhiḥ
Dativenauvimānāya nauvimānābhyām nauvimānebhyaḥ
Ablativenauvimānāt nauvimānābhyām nauvimānebhyaḥ
Genitivenauvimānasya nauvimānayoḥ nauvimānānām
Locativenauvimāne nauvimānayoḥ nauvimāneṣu

Compound nauvimāna -

Adverb -nauvimānam -nauvimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria