Declension table of ?nauvāha

Deva

MasculineSingularDualPlural
Nominativenauvāhaḥ nauvāhau nauvāhāḥ
Vocativenauvāha nauvāhau nauvāhāḥ
Accusativenauvāham nauvāhau nauvāhān
Instrumentalnauvāhena nauvāhābhyām nauvāhaiḥ nauvāhebhiḥ
Dativenauvāhāya nauvāhābhyām nauvāhebhyaḥ
Ablativenauvāhāt nauvāhābhyām nauvāhebhyaḥ
Genitivenauvāhasya nauvāhayoḥ nauvāhānām
Locativenauvāhe nauvāhayoḥ nauvāheṣu

Compound nauvāha -

Adverb -nauvāham -nauvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria