Declension table of ?nautana

Deva

MasculineSingularDualPlural
Nominativenautanaḥ nautanau nautanāḥ
Vocativenautana nautanau nautanāḥ
Accusativenautanam nautanau nautanān
Instrumentalnautanena nautanābhyām nautanaiḥ nautanebhiḥ
Dativenautanāya nautanābhyām nautanebhyaḥ
Ablativenautanāt nautanābhyām nautanebhyaḥ
Genitivenautanasya nautanayoḥ nautanānām
Locativenautane nautanayoḥ nautaneṣu

Compound nautana -

Adverb -nautanam -nautanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria