Declension table of ?naupura

Deva

NeuterSingularDualPlural
Nominativenaupuram naupure naupurāṇi
Vocativenaupura naupure naupurāṇi
Accusativenaupuram naupure naupurāṇi
Instrumentalnaupureṇa naupurābhyām naupuraiḥ
Dativenaupurāya naupurābhyām naupurebhyaḥ
Ablativenaupurāt naupurābhyām naupurebhyaḥ
Genitivenaupurasya naupurayoḥ naupurāṇām
Locativenaupure naupurayoḥ naupureṣu

Compound naupura -

Adverb -naupuram -naupurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria