Declension table of ?naukākṛṣṭa

Deva

NeuterSingularDualPlural
Nominativenaukākṛṣṭam naukākṛṣṭe naukākṛṣṭāni
Vocativenaukākṛṣṭa naukākṛṣṭe naukākṛṣṭāni
Accusativenaukākṛṣṭam naukākṛṣṭe naukākṛṣṭāni
Instrumentalnaukākṛṣṭena naukākṛṣṭābhyām naukākṛṣṭaiḥ
Dativenaukākṛṣṭāya naukākṛṣṭābhyām naukākṛṣṭebhyaḥ
Ablativenaukākṛṣṭāt naukākṛṣṭābhyām naukākṛṣṭebhyaḥ
Genitivenaukākṛṣṭasya naukākṛṣṭayoḥ naukākṛṣṭānām
Locativenaukākṛṣṭe naukākṛṣṭayoḥ naukākṛṣṭeṣu

Compound naukākṛṣṭa -

Adverb -naukākṛṣṭam -naukākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria