Declension table of ?naukādaṇḍa

Deva

MasculineSingularDualPlural
Nominativenaukādaṇḍaḥ naukādaṇḍau naukādaṇḍāḥ
Vocativenaukādaṇḍa naukādaṇḍau naukādaṇḍāḥ
Accusativenaukādaṇḍam naukādaṇḍau naukādaṇḍān
Instrumentalnaukādaṇḍena naukādaṇḍābhyām naukādaṇḍaiḥ naukādaṇḍebhiḥ
Dativenaukādaṇḍāya naukādaṇḍābhyām naukādaṇḍebhyaḥ
Ablativenaukādaṇḍāt naukādaṇḍābhyām naukādaṇḍebhyaḥ
Genitivenaukādaṇḍasya naukādaṇḍayoḥ naukādaṇḍānām
Locativenaukādaṇḍe naukādaṇḍayoḥ naukādaṇḍeṣu

Compound naukādaṇḍa -

Adverb -naukādaṇḍam -naukādaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria