Declension table of ?naubandhanamāhātmya

Deva

NeuterSingularDualPlural
Nominativenaubandhanamāhātmyam naubandhanamāhātmye naubandhanamāhātmyāni
Vocativenaubandhanamāhātmya naubandhanamāhātmye naubandhanamāhātmyāni
Accusativenaubandhanamāhātmyam naubandhanamāhātmye naubandhanamāhātmyāni
Instrumentalnaubandhanamāhātmyena naubandhanamāhātmyābhyām naubandhanamāhātmyaiḥ
Dativenaubandhanamāhātmyāya naubandhanamāhātmyābhyām naubandhanamāhātmyebhyaḥ
Ablativenaubandhanamāhātmyāt naubandhanamāhātmyābhyām naubandhanamāhātmyebhyaḥ
Genitivenaubandhanamāhātmyasya naubandhanamāhātmyayoḥ naubandhanamāhātmyānām
Locativenaubandhanamāhātmye naubandhanamāhātmyayoḥ naubandhanamāhātmyeṣu

Compound naubandhanamāhātmya -

Adverb -naubandhanamāhātmyam -naubandhanamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria