Declension table of ?naubandhana

Deva

NeuterSingularDualPlural
Nominativenaubandhanam naubandhane naubandhanāni
Vocativenaubandhana naubandhane naubandhanāni
Accusativenaubandhanam naubandhane naubandhanāni
Instrumentalnaubandhanena naubandhanābhyām naubandhanaiḥ
Dativenaubandhanāya naubandhanābhyām naubandhanebhyaḥ
Ablativenaubandhanāt naubandhanābhyām naubandhanebhyaḥ
Genitivenaubandhanasya naubandhanayoḥ naubandhanānām
Locativenaubandhane naubandhanayoḥ naubandhaneṣu

Compound naubandhana -

Adverb -naubandhanam -naubandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria