Declension table of ?nauṣecana

Deva

NeuterSingularDualPlural
Nominativenauṣecanam nauṣecane nauṣecanāni
Vocativenauṣecana nauṣecane nauṣecanāni
Accusativenauṣecanam nauṣecane nauṣecanāni
Instrumentalnauṣecanena nauṣecanābhyām nauṣecanaiḥ
Dativenauṣecanāya nauṣecanābhyām nauṣecanebhyaḥ
Ablativenauṣecanāt nauṣecanābhyām nauṣecanebhyaḥ
Genitivenauṣecanasya nauṣecanayoḥ nauṣecanānām
Locativenauṣecane nauṣecanayoḥ nauṣecaneṣu

Compound nauṣecana -

Adverb -nauṣecanam -nauṣecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria