Declension table of ?natyakṣara

Deva

NeuterSingularDualPlural
Nominativenatyakṣaram natyakṣare natyakṣarāṇi
Vocativenatyakṣara natyakṣare natyakṣarāṇi
Accusativenatyakṣaram natyakṣare natyakṣarāṇi
Instrumentalnatyakṣareṇa natyakṣarābhyām natyakṣaraiḥ
Dativenatyakṣarāya natyakṣarābhyām natyakṣarebhyaḥ
Ablativenatyakṣarāt natyakṣarābhyām natyakṣarebhyaḥ
Genitivenatyakṣarasya natyakṣarayoḥ natyakṣarāṇām
Locativenatyakṣare natyakṣarayoḥ natyakṣareṣu

Compound natyakṣara -

Adverb -natyakṣaram -natyakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria