Declension table of ?natonnatabhūmibhāgā

Deva

FeminineSingularDualPlural
Nominativenatonnatabhūmibhāgā natonnatabhūmibhāge natonnatabhūmibhāgāḥ
Vocativenatonnatabhūmibhāge natonnatabhūmibhāge natonnatabhūmibhāgāḥ
Accusativenatonnatabhūmibhāgām natonnatabhūmibhāge natonnatabhūmibhāgāḥ
Instrumentalnatonnatabhūmibhāgayā natonnatabhūmibhāgābhyām natonnatabhūmibhāgābhiḥ
Dativenatonnatabhūmibhāgāyai natonnatabhūmibhāgābhyām natonnatabhūmibhāgābhyaḥ
Ablativenatonnatabhūmibhāgāyāḥ natonnatabhūmibhāgābhyām natonnatabhūmibhāgābhyaḥ
Genitivenatonnatabhūmibhāgāyāḥ natonnatabhūmibhāgayoḥ natonnatabhūmibhāgānām
Locativenatonnatabhūmibhāgāyām natonnatabhūmibhāgayoḥ natonnatabhūmibhāgāsu

Adverb -natonnatabhūmibhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria