Declension table of natonnatabhūmibhāga

Deva

NeuterSingularDualPlural
Nominativenatonnatabhūmibhāgam natonnatabhūmibhāge natonnatabhūmibhāgāni
Vocativenatonnatabhūmibhāga natonnatabhūmibhāge natonnatabhūmibhāgāni
Accusativenatonnatabhūmibhāgam natonnatabhūmibhāge natonnatabhūmibhāgāni
Instrumentalnatonnatabhūmibhāgena natonnatabhūmibhāgābhyām natonnatabhūmibhāgaiḥ
Dativenatonnatabhūmibhāgāya natonnatabhūmibhāgābhyām natonnatabhūmibhāgebhyaḥ
Ablativenatonnatabhūmibhāgāt natonnatabhūmibhāgābhyām natonnatabhūmibhāgebhyaḥ
Genitivenatonnatabhūmibhāgasya natonnatabhūmibhāgayoḥ natonnatabhūmibhāgānām
Locativenatonnatabhūmibhāge natonnatabhūmibhāgayoḥ natonnatabhūmibhāgeṣu

Compound natonnatabhūmibhāga -

Adverb -natonnatabhūmibhāgam -natonnatabhūmibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria