Declension table of natonnatabhūmibhāga

Deva

MasculineSingularDualPlural
Nominativenatonnatabhūmibhāgaḥ natonnatabhūmibhāgau natonnatabhūmibhāgāḥ
Vocativenatonnatabhūmibhāga natonnatabhūmibhāgau natonnatabhūmibhāgāḥ
Accusativenatonnatabhūmibhāgam natonnatabhūmibhāgau natonnatabhūmibhāgān
Instrumentalnatonnatabhūmibhāgena natonnatabhūmibhāgābhyām natonnatabhūmibhāgaiḥ natonnatabhūmibhāgebhiḥ
Dativenatonnatabhūmibhāgāya natonnatabhūmibhāgābhyām natonnatabhūmibhāgebhyaḥ
Ablativenatonnatabhūmibhāgāt natonnatabhūmibhāgābhyām natonnatabhūmibhāgebhyaḥ
Genitivenatonnatabhūmibhāgasya natonnatabhūmibhāgayoḥ natonnatabhūmibhāgānām
Locativenatonnatabhūmibhāge natonnatabhūmibhāgayoḥ natonnatabhūmibhāgeṣu

Compound natonnatabhūmibhāga -

Adverb -natonnatabhūmibhāgam -natonnatabhūmibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria