Declension table of ?natonnatabhrū

Deva

NeuterSingularDualPlural
Nominativenatonnatabhru natonnatabhruṇī natonnatabhrūṇi
Vocativenatonnatabhru natonnatabhruṇī natonnatabhrūṇi
Accusativenatonnatabhru natonnatabhruṇī natonnatabhrūṇi
Instrumentalnatonnatabhruṇā natonnatabhrubhyām natonnatabhrubhiḥ
Dativenatonnatabhruṇe natonnatabhrubhyām natonnatabhrubhyaḥ
Ablativenatonnatabhruṇaḥ natonnatabhrubhyām natonnatabhrubhyaḥ
Genitivenatonnatabhruṇaḥ natonnatabhruṇoḥ natonnatabhrūṇām
Locativenatonnatabhruṇi natonnatabhruṇoḥ natonnatabhruṣu

Compound natonnatabhru -

Adverb -natonnatabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria