Declension table of ?natonnatabhrū

Deva

MasculineSingularDualPlural
Nominativenatonnatabhrūḥ natonnatabhruvau natonnatabhruvaḥ
Vocativenatonnatabhrūḥ natonnatabhru natonnatabhruvau natonnatabhruvaḥ
Accusativenatonnatabhruvam natonnatabhruvau natonnatabhruvaḥ
Instrumentalnatonnatabhruvā natonnatabhrūbhyām natonnatabhrūbhiḥ
Dativenatonnatabhruvai natonnatabhruve natonnatabhrūbhyām natonnatabhrūbhyaḥ
Ablativenatonnatabhruvāḥ natonnatabhruvaḥ natonnatabhrūbhyām natonnatabhrūbhyaḥ
Genitivenatonnatabhruvāḥ natonnatabhruvaḥ natonnatabhruvoḥ natonnatabhrūṇām natonnatabhruvām
Locativenatonnatabhruvi natonnatabhruvām natonnatabhruvoḥ natonnatabhrūṣu

Compound natonnatabhrū -

Adverb -natonnatabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria