Declension table of natonnata

Deva

NeuterSingularDualPlural
Nominativenatonnatam natonnate natonnatāni
Vocativenatonnata natonnate natonnatāni
Accusativenatonnatam natonnate natonnatāni
Instrumentalnatonnatena natonnatābhyām natonnataiḥ
Dativenatonnatāya natonnatābhyām natonnatebhyaḥ
Ablativenatonnatāt natonnatābhyām natonnatebhyaḥ
Genitivenatonnatasya natonnatayoḥ natonnatānām
Locativenatonnate natonnatayoḥ natonnateṣu

Compound natonnata -

Adverb -natonnatam -natonnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria