Declension table of nati

Deva

FeminineSingularDualPlural
Nominativenatiḥ natī natayaḥ
Vocativenate natī natayaḥ
Accusativenatim natī natīḥ
Instrumentalnatyā natibhyām natibhiḥ
Dativenatyai nataye natibhyām natibhyaḥ
Ablativenatyāḥ nateḥ natibhyām natibhyaḥ
Genitivenatyāḥ nateḥ natyoḥ natīnām
Locativenatyām natau natyoḥ natiṣu

Compound nati -

Adverb -nati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria