Declension table of ?nataparvanā

Deva

FeminineSingularDualPlural
Nominativenataparvanā nataparvane nataparvanāḥ
Vocativenataparvane nataparvane nataparvanāḥ
Accusativenataparvanām nataparvane nataparvanāḥ
Instrumentalnataparvanayā nataparvanābhyām nataparvanābhiḥ
Dativenataparvanāyai nataparvanābhyām nataparvanābhyaḥ
Ablativenataparvanāyāḥ nataparvanābhyām nataparvanābhyaḥ
Genitivenataparvanāyāḥ nataparvanayoḥ nataparvanānām
Locativenataparvanāyām nataparvanayoḥ nataparvanāsu

Adverb -nataparvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria