Declension table of ?nataparvan

Deva

NeuterSingularDualPlural
Nominativenataparva nataparvṇī nataparvaṇī nataparvāṇi
Vocativenataparvan nataparva nataparvṇī nataparvaṇī nataparvāṇi
Accusativenataparva nataparvṇī nataparvaṇī nataparvāṇi
Instrumentalnataparvaṇā nataparvabhyām nataparvabhiḥ
Dativenataparvaṇe nataparvabhyām nataparvabhyaḥ
Ablativenataparvaṇaḥ nataparvabhyām nataparvabhyaḥ
Genitivenataparvaṇaḥ nataparvaṇoḥ nataparvaṇām
Locativenataparvaṇi nataparvaṇoḥ nataparvasu

Compound nataparva -

Adverb -nataparva -nataparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria