Declension table of ?nataparvan

Deva

MasculineSingularDualPlural
Nominativenataparvā nataparvāṇau nataparvāṇaḥ
Vocativenataparvan nataparvāṇau nataparvāṇaḥ
Accusativenataparvāṇam nataparvāṇau nataparvaṇaḥ
Instrumentalnataparvaṇā nataparvabhyām nataparvabhiḥ
Dativenataparvaṇe nataparvabhyām nataparvabhyaḥ
Ablativenataparvaṇaḥ nataparvabhyām nataparvabhyaḥ
Genitivenataparvaṇaḥ nataparvaṇoḥ nataparvaṇām
Locativenataparvaṇi nataparvaṇoḥ nataparvasu

Compound nataparva -

Adverb -nataparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria