Declension table of ?natanāsika

Deva

MasculineSingularDualPlural
Nominativenatanāsikaḥ natanāsikau natanāsikāḥ
Vocativenatanāsika natanāsikau natanāsikāḥ
Accusativenatanāsikam natanāsikau natanāsikān
Instrumentalnatanāsikena natanāsikābhyām natanāsikaiḥ natanāsikebhiḥ
Dativenatanāsikāya natanāsikābhyām natanāsikebhyaḥ
Ablativenatanāsikāt natanāsikābhyām natanāsikebhyaḥ
Genitivenatanāsikasya natanāsikayoḥ natanāsikānām
Locativenatanāsike natanāsikayoḥ natanāsikeṣu

Compound natanāsika -

Adverb -natanāsikam -natanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria