Declension table of ?natanābhi

Deva

NeuterSingularDualPlural
Nominativenatanābhi natanābhinī natanābhīni
Vocativenatanābhi natanābhinī natanābhīni
Accusativenatanābhi natanābhinī natanābhīni
Instrumentalnatanābhinā natanābhibhyām natanābhibhiḥ
Dativenatanābhine natanābhibhyām natanābhibhyaḥ
Ablativenatanābhinaḥ natanābhibhyām natanābhibhyaḥ
Genitivenatanābhinaḥ natanābhinoḥ natanābhīnām
Locativenatanābhini natanābhinoḥ natanābhiṣu

Compound natanābhi -

Adverb -natanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria