Declension table of ?natamūrdhanā

Deva

FeminineSingularDualPlural
Nominativenatamūrdhanā natamūrdhane natamūrdhanāḥ
Vocativenatamūrdhane natamūrdhane natamūrdhanāḥ
Accusativenatamūrdhanām natamūrdhane natamūrdhanāḥ
Instrumentalnatamūrdhanayā natamūrdhanābhyām natamūrdhanābhiḥ
Dativenatamūrdhanāyai natamūrdhanābhyām natamūrdhanābhyaḥ
Ablativenatamūrdhanāyāḥ natamūrdhanābhyām natamūrdhanābhyaḥ
Genitivenatamūrdhanāyāḥ natamūrdhanayoḥ natamūrdhanānām
Locativenatamūrdhanāyām natamūrdhanayoḥ natamūrdhanāsu

Adverb -natamūrdhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria