Declension table of ?natakāla

Deva

MasculineSingularDualPlural
Nominativenatakālaḥ natakālau natakālāḥ
Vocativenatakāla natakālau natakālāḥ
Accusativenatakālam natakālau natakālān
Instrumentalnatakālena natakālābhyām natakālaiḥ natakālebhiḥ
Dativenatakālāya natakālābhyām natakālebhyaḥ
Ablativenatakālāt natakālābhyām natakālebhyaḥ
Genitivenatakālasya natakālayoḥ natakālānām
Locativenatakāle natakālayoḥ natakāleṣu

Compound natakāla -

Adverb -natakālam -natakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria