Declension table of ?nataghaṭikā

Deva

FeminineSingularDualPlural
Nominativenataghaṭikā nataghaṭike nataghaṭikāḥ
Vocativenataghaṭike nataghaṭike nataghaṭikāḥ
Accusativenataghaṭikām nataghaṭike nataghaṭikāḥ
Instrumentalnataghaṭikayā nataghaṭikābhyām nataghaṭikābhiḥ
Dativenataghaṭikāyai nataghaṭikābhyām nataghaṭikābhyaḥ
Ablativenataghaṭikāyāḥ nataghaṭikābhyām nataghaṭikābhyaḥ
Genitivenataghaṭikāyāḥ nataghaṭikayoḥ nataghaṭikānām
Locativenataghaṭikāyām nataghaṭikayoḥ nataghaṭikāsu

Adverb -nataghaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria