Declension table of ?natadvid

Deva

NeuterSingularDualPlural
Nominativenatadvit natadvidī natadvindi
Vocativenatadvit natadvidī natadvindi
Accusativenatadvit natadvidī natadvindi
Instrumentalnatadvidā natadvidbhyām natadvidbhiḥ
Dativenatadvide natadvidbhyām natadvidbhyaḥ
Ablativenatadvidaḥ natadvidbhyām natadvidbhyaḥ
Genitivenatadvidaḥ natadvidoḥ natadvidām
Locativenatadvidi natadvidoḥ natadvitsu

Compound natadvit -

Adverb -natadvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria