Declension table of ?natabhāga

Deva

MasculineSingularDualPlural
Nominativenatabhāgaḥ natabhāgau natabhāgāḥ
Vocativenatabhāga natabhāgau natabhāgāḥ
Accusativenatabhāgam natabhāgau natabhāgān
Instrumentalnatabhāgena natabhāgābhyām natabhāgaiḥ natabhāgebhiḥ
Dativenatabhāgāya natabhāgābhyām natabhāgebhyaḥ
Ablativenatabhāgāt natabhāgābhyām natabhāgebhyaḥ
Genitivenatabhāgasya natabhāgayoḥ natabhāgānām
Locativenatabhāge natabhāgayoḥ natabhāgeṣu

Compound natabhāga -

Adverb -natabhāgam -natabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria