Declension table of ?natāgranāsa

Deva

MasculineSingularDualPlural
Nominativenatāgranāsaḥ natāgranāsau natāgranāsāḥ
Vocativenatāgranāsa natāgranāsau natāgranāsāḥ
Accusativenatāgranāsam natāgranāsau natāgranāsān
Instrumentalnatāgranāsena natāgranāsābhyām natāgranāsaiḥ natāgranāsebhiḥ
Dativenatāgranāsāya natāgranāsābhyām natāgranāsebhyaḥ
Ablativenatāgranāsāt natāgranāsābhyām natāgranāsebhyaḥ
Genitivenatāgranāsasya natāgranāsayoḥ natāgranāsānām
Locativenatāgranāse natāgranāsayoḥ natāgranāseṣu

Compound natāgranāsa -

Adverb -natāgranāsam -natāgranāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria