Declension table of ?natāṅga

Deva

NeuterSingularDualPlural
Nominativenatāṅgam natāṅge natāṅgāni
Vocativenatāṅga natāṅge natāṅgāni
Accusativenatāṅgam natāṅge natāṅgāni
Instrumentalnatāṅgena natāṅgābhyām natāṅgaiḥ
Dativenatāṅgāya natāṅgābhyām natāṅgebhyaḥ
Ablativenatāṅgāt natāṅgābhyām natāṅgebhyaḥ
Genitivenatāṅgasya natāṅgayoḥ natāṅgānām
Locativenatāṅge natāṅgayoḥ natāṅgeṣu

Compound natāṅga -

Adverb -natāṅgam -natāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria