Declension table of ?natāṃśa

Deva

MasculineSingularDualPlural
Nominativenatāṃśaḥ natāṃśau natāṃśāḥ
Vocativenatāṃśa natāṃśau natāṃśāḥ
Accusativenatāṃśam natāṃśau natāṃśān
Instrumentalnatāṃśena natāṃśābhyām natāṃśaiḥ natāṃśebhiḥ
Dativenatāṃśāya natāṃśābhyām natāṃśebhyaḥ
Ablativenatāṃśāt natāṃśābhyām natāṃśebhyaḥ
Genitivenatāṃśasya natāṃśayoḥ natāṃśānām
Locativenatāṃśe natāṃśayoḥ natāṃśeṣu

Compound natāṃśa -

Adverb -natāṃśam -natāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria