Declension table of nata

Deva

NeuterSingularDualPlural
Nominativenatam nate natāni
Vocativenata nate natāni
Accusativenatam nate natāni
Instrumentalnatena natābhyām nataiḥ
Dativenatāya natābhyām natebhyaḥ
Ablativenatāt natābhyām natebhyaḥ
Genitivenatasya natayoḥ natānām
Locativenate natayoḥ nateṣu

Compound nata -

Adverb -natam -natāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria