Declension table of nata

Deva

MasculineSingularDualPlural
Nominativenataḥ natau natāḥ
Vocativenata natau natāḥ
Accusativenatam natau natān
Instrumentalnatena natābhyām nataiḥ natebhiḥ
Dativenatāya natābhyām natebhyaḥ
Ablativenatāt natābhyām natebhyaḥ
Genitivenatasya natayoḥ natānām
Locativenate natayoḥ nateṣu

Compound nata -

Adverb -natam -natāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria