Declension table of ?nastota

Deva

NeuterSingularDualPlural
Nominativenastotam nastote nastotāni
Vocativenastota nastote nastotāni
Accusativenastotam nastote nastotāni
Instrumentalnastotena nastotābhyām nastotaiḥ
Dativenastotāya nastotābhyām nastotebhyaḥ
Ablativenastotāt nastotābhyām nastotebhyaḥ
Genitivenastotasya nastotayoḥ nastotānām
Locativenastote nastotayoḥ nastoteṣu

Compound nastota -

Adverb -nastotam -nastotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria