Declension table of ?nastota

Deva

MasculineSingularDualPlural
Nominativenastotaḥ nastotau nastotāḥ
Vocativenastota nastotau nastotāḥ
Accusativenastotam nastotau nastotān
Instrumentalnastotena nastotābhyām nastotaiḥ nastotebhiḥ
Dativenastotāya nastotābhyām nastotebhyaḥ
Ablativenastotāt nastotābhyām nastotebhyaḥ
Genitivenastotasya nastotayoḥ nastotānām
Locativenastote nastotayoḥ nastoteṣu

Compound nastota -

Adverb -nastotam -nastotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria