Declension table of ?nastaka

Deva

MasculineSingularDualPlural
Nominativenastakaḥ nastakau nastakāḥ
Vocativenastaka nastakau nastakāḥ
Accusativenastakam nastakau nastakān
Instrumentalnastakena nastakābhyām nastakaiḥ nastakebhiḥ
Dativenastakāya nastakābhyām nastakebhyaḥ
Ablativenastakāt nastakābhyām nastakebhyaḥ
Genitivenastakasya nastakayoḥ nastakānām
Locativenastake nastakayoḥ nastakeṣu

Compound nastaka -

Adverb -nastakam -nastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria