Declension table of ?nasta

Deva

MasculineSingularDualPlural
Nominativenastaḥ nastau nastāḥ
Vocativenasta nastau nastāḥ
Accusativenastam nastau nastān
Instrumentalnastena nastābhyām nastaiḥ nastebhiḥ
Dativenastāya nastābhyām nastebhyaḥ
Ablativenastāt nastābhyām nastebhyaḥ
Genitivenastasya nastayoḥ nastānām
Locativenaste nastayoḥ nasteṣu

Compound nasta -

Adverb -nastam -nastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria