Declension table of ?nartitamayūra

Deva

NeuterSingularDualPlural
Nominativenartitamayūram nartitamayūre nartitamayūrāṇi
Vocativenartitamayūra nartitamayūre nartitamayūrāṇi
Accusativenartitamayūram nartitamayūre nartitamayūrāṇi
Instrumentalnartitamayūreṇa nartitamayūrābhyām nartitamayūraiḥ
Dativenartitamayūrāya nartitamayūrābhyām nartitamayūrebhyaḥ
Ablativenartitamayūrāt nartitamayūrābhyām nartitamayūrebhyaḥ
Genitivenartitamayūrasya nartitamayūrayoḥ nartitamayūrāṇām
Locativenartitamayūre nartitamayūrayoḥ nartitamayūreṣu

Compound nartitamayūra -

Adverb -nartitamayūram -nartitamayūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria