Declension table of ?nartitamayūra

Deva

MasculineSingularDualPlural
Nominativenartitamayūraḥ nartitamayūrau nartitamayūrāḥ
Vocativenartitamayūra nartitamayūrau nartitamayūrāḥ
Accusativenartitamayūram nartitamayūrau nartitamayūrān
Instrumentalnartitamayūreṇa nartitamayūrābhyām nartitamayūraiḥ nartitamayūrebhiḥ
Dativenartitamayūrāya nartitamayūrābhyām nartitamayūrebhyaḥ
Ablativenartitamayūrāt nartitamayūrābhyām nartitamayūrebhyaḥ
Genitivenartitamayūrasya nartitamayūrayoḥ nartitamayūrāṇām
Locativenartitamayūre nartitamayūrayoḥ nartitamayūreṣu

Compound nartitamayūra -

Adverb -nartitamayūram -nartitamayūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria