Declension table of ?nartitabhrūlatā

Deva

FeminineSingularDualPlural
Nominativenartitabhrūlatā nartitabhrūlate nartitabhrūlatāḥ
Vocativenartitabhrūlate nartitabhrūlate nartitabhrūlatāḥ
Accusativenartitabhrūlatām nartitabhrūlate nartitabhrūlatāḥ
Instrumentalnartitabhrūlatayā nartitabhrūlatābhyām nartitabhrūlatābhiḥ
Dativenartitabhrūlatāyai nartitabhrūlatābhyām nartitabhrūlatābhyaḥ
Ablativenartitabhrūlatāyāḥ nartitabhrūlatābhyām nartitabhrūlatābhyaḥ
Genitivenartitabhrūlatāyāḥ nartitabhrūlatayoḥ nartitabhrūlatānām
Locativenartitabhrūlatāyām nartitabhrūlatayoḥ nartitabhrūlatāsu

Adverb -nartitabhrūlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria