Declension table of nartita

Deva

NeuterSingularDualPlural
Nominativenartitam nartite nartitāni
Vocativenartita nartite nartitāni
Accusativenartitam nartite nartitāni
Instrumentalnartitena nartitābhyām nartitaiḥ
Dativenartitāya nartitābhyām nartitebhyaḥ
Ablativenartitāt nartitābhyām nartitebhyaḥ
Genitivenartitasya nartitayoḥ nartitānām
Locativenartite nartitayoḥ nartiteṣu

Compound nartita -

Adverb -nartitam -nartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria