Declension table of ?nartayitṛ

Deva

NeuterSingularDualPlural
Nominativenartayitṛ nartayitṛṇī nartayitṝṇi
Vocativenartayitṛ nartayitṛṇī nartayitṝṇi
Accusativenartayitṛ nartayitṛṇī nartayitṝṇi
Instrumentalnartayitṛṇā nartayitṛbhyām nartayitṛbhiḥ
Dativenartayitṛṇe nartayitṛbhyām nartayitṛbhyaḥ
Ablativenartayitṛṇaḥ nartayitṛbhyām nartayitṛbhyaḥ
Genitivenartayitṛṇaḥ nartayitṛṇoḥ nartayitṝṇām
Locativenartayitṛṇi nartayitṛṇoḥ nartayitṛṣu

Compound nartayitṛ -

Adverb -nartayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria