Declension table of ?nartanāgāra

Deva

NeuterSingularDualPlural
Nominativenartanāgāram nartanāgāre nartanāgārāṇi
Vocativenartanāgāra nartanāgāre nartanāgārāṇi
Accusativenartanāgāram nartanāgāre nartanāgārāṇi
Instrumentalnartanāgāreṇa nartanāgārābhyām nartanāgāraiḥ
Dativenartanāgārāya nartanāgārābhyām nartanāgārebhyaḥ
Ablativenartanāgārāt nartanāgārābhyām nartanāgārebhyaḥ
Genitivenartanāgārasya nartanāgārayoḥ nartanāgārāṇām
Locativenartanāgāre nartanāgārayoḥ nartanāgāreṣu

Compound nartanāgāra -

Adverb -nartanāgāram -nartanāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria