Declension table of ?nartakītva

Deva

NeuterSingularDualPlural
Nominativenartakītvam nartakītve nartakītvāni
Vocativenartakītva nartakītve nartakītvāni
Accusativenartakītvam nartakītve nartakītvāni
Instrumentalnartakītvena nartakītvābhyām nartakītvaiḥ
Dativenartakītvāya nartakītvābhyām nartakītvebhyaḥ
Ablativenartakītvāt nartakītvābhyām nartakītvebhyaḥ
Genitivenartakītvasya nartakītvayoḥ nartakītvānām
Locativenartakītve nartakītvayoḥ nartakītveṣu

Compound nartakītva -

Adverb -nartakītvam -nartakītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria