Declension table of nartaka

Deva

MasculineSingularDualPlural
Nominativenartakaḥ nartakau nartakāḥ
Vocativenartaka nartakau nartakāḥ
Accusativenartakam nartakau nartakān
Instrumentalnartakena nartakābhyām nartakaiḥ nartakebhiḥ
Dativenartakāya nartakābhyām nartakebhyaḥ
Ablativenartakāt nartakābhyām nartakebhyaḥ
Genitivenartakasya nartakayoḥ nartakānām
Locativenartake nartakayoḥ nartakeṣu

Compound nartaka -

Adverb -nartakam -nartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria