Declension table of narta

Deva

NeuterSingularDualPlural
Nominativenartam narte nartāni
Vocativenarta narte nartāni
Accusativenartam narte nartāni
Instrumentalnartena nartābhyām nartaiḥ
Dativenartāya nartābhyām nartebhyaḥ
Ablativenartāt nartābhyām nartebhyaḥ
Genitivenartasya nartayoḥ nartānām
Locativenarte nartayoḥ narteṣu

Compound narta -

Adverb -nartam -nartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria