Declension table of ?narottamāraṇyaśiṣya

Deva

MasculineSingularDualPlural
Nominativenarottamāraṇyaśiṣyaḥ narottamāraṇyaśiṣyau narottamāraṇyaśiṣyāḥ
Vocativenarottamāraṇyaśiṣya narottamāraṇyaśiṣyau narottamāraṇyaśiṣyāḥ
Accusativenarottamāraṇyaśiṣyam narottamāraṇyaśiṣyau narottamāraṇyaśiṣyān
Instrumentalnarottamāraṇyaśiṣyeṇa narottamāraṇyaśiṣyābhyām narottamāraṇyaśiṣyaiḥ narottamāraṇyaśiṣyebhiḥ
Dativenarottamāraṇyaśiṣyāya narottamāraṇyaśiṣyābhyām narottamāraṇyaśiṣyebhyaḥ
Ablativenarottamāraṇyaśiṣyāt narottamāraṇyaśiṣyābhyām narottamāraṇyaśiṣyebhyaḥ
Genitivenarottamāraṇyaśiṣyasya narottamāraṇyaśiṣyayoḥ narottamāraṇyaśiṣyāṇām
Locativenarottamāraṇyaśiṣye narottamāraṇyaśiṣyayoḥ narottamāraṇyaśiṣyeṣu

Compound narottamāraṇyaśiṣya -

Adverb -narottamāraṇyaśiṣyam -narottamāraṇyaśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria